Original

शोणितेन परिक्लिन्नो रथाद्भूमिमरिंदमः ।लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत ।एवं तं निहतं संख्ये ददृशे सैनिको जनः ॥ ५३ ॥

Segmented

शोणितेन परिक्लिन्नो रथाद् भूमिम् अरिंदमः लोहित-अङ्गः इव आदित्यः दुर्दर्शः समपद्यत एवम् तम् निहतम् संख्ये ददृशे सैनिको जनः

Analysis

Word Lemma Parse
शोणितेन शोणित pos=n,g=n,c=3,n=s
परिक्लिन्नो परिक्लिद् pos=va,g=m,c=1,n=s,f=part
रथाद् रथ pos=n,g=m,c=5,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
दुर्दर्शः दुर्दर्श pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
सैनिको सैनिक pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s