Original

क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः ।धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ॥ ५२ ॥

Segmented

क्रोशमाने ऽर्जुने च एव पार्थिवेषु च सर्वशः धृष्टद्युम्नो ऽवधीद् द्रोणम् रथ-तल्पे नर-ऋषभम्

Analysis

Word Lemma Parse
क्रोशमाने क्रुश् pos=va,g=m,c=7,n=s,f=part
ऽर्जुने अर्जुन pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
पार्थिवेषु पार्थिव pos=a,g=m,c=7,n=p
pos=i
सर्वशः सर्वशस् pos=i
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽवधीद् वध् pos=v,p=3,n=s,l=lun
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s