Original

न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह ।उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत् ॥ ५१ ॥

Segmented

न हन्तव्यो न हन्तव्य इति ते सैनिकाः च ह उत्क्रोशन्न् अर्जुनः च एव स अनुक्रोशः तम् आद्रवत्

Analysis

Word Lemma Parse
pos=i
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
हन्तव्य हन् pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
pos=i
pos=i
उत्क्रोशन्न् उत्क्रुश् pos=v,p=3,n=p,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आद्रवत् आद्रु pos=v,p=3,n=s,l=lan