Original

उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनंजयः ।जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ॥ ५० ॥

Segmented

उक्तवान् च महा-बाहुः कुन्ती-पुत्रः धनंजयः जीवन्तम् आनय आचार्यम् मा वधीः द्रुपद-आत्मज

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
आनय आनी pos=v,p=2,n=s,l=lot
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
मा मा pos=i
वधीः वध् pos=v,p=2,n=s,l=lun_unaug
द्रुपद द्रुपद pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s