Original

वर्तमाने तथा युद्धे घोरे देवासुरोपमे ।अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ।अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः ॥ ५ ॥

Segmented

वर्तमाने तथा युद्धे घोरे देवासुर-उपमे अब्रवीत् क्षत्रियाम् तत्र धर्मराजो युधिष्ठिरः अभिद्रवत संयत्ताः कुम्भयोनिम् महा-रथाः

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
देवासुर देवासुर pos=n,comp=y
उपमे उपम pos=a,g=n,c=7,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्षत्रियाम् क्षत्रिय pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
संयत्ताः संयत् pos=va,g=m,c=1,n=p,f=part
कुम्भयोनिम् कुम्भयोनि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=8,n=p