Original

हर्षेण महता युक्तो भारद्वाजे निपातिते ।सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे ॥ ४८ ॥

Segmented

हर्षेण महता युक्तो भारद्वाजे निपातिते सिंहनाद-रवम् चक्रे भ्रामयन् खड्गम् आहवे

Analysis

Word Lemma Parse
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
भारद्वाजे भारद्वाज pos=n,g=m,c=7,n=s
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part
सिंहनाद सिंहनाद pos=n,comp=y
रवम् रव pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
भ्रामयन् भ्रामय् pos=va,g=m,c=1,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s