Original

तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः ।किंचिदब्रुवतः कायाद्विचकर्तासिना शिरः ॥ ४७ ॥

Segmented

तस्य मूर्धानम् आलम्ब्य गतसत्त्वस्य देहिनः किंचिद् अब्रुवतः कायाद् विचकर्त असिना शिरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
गतसत्त्वस्य गतसत्त्व pos=a,g=m,c=6,n=s
देहिनः देहिन् pos=n,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अब्रुवतः अब्रुवत् pos=a,g=m,c=6,n=s
कायाद् काय pos=n,g=m,c=5,n=s
विचकर्त विकृत् pos=v,p=3,n=s,l=lit
असिना असि pos=n,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s