Original

वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम् ।धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् ॥ ४६ ॥

Segmented

वितुद्-अङ्गम् शर-शतैः न्यस्त-आयुधम् असृज् क्षरम् धिक्कृतः पार्षतः तम् तु सर्व-भूतैः परामृशत्

Analysis

Word Lemma Parse
वितुद् वितुद् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
न्यस्त न्यस् pos=va,comp=y,f=part
आयुधम् आयुध pos=n,g=m,c=2,n=s
असृज् असृज् pos=i
क्षरम् क्षर pos=a,g=m,c=2,n=s
धिक्कृतः धिक्कृत pos=a,g=m,c=1,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
भूतैः भूत pos=n,g=n,c=3,n=p
परामृशत् परामृश् pos=v,p=3,n=s,l=lan