Original

गतिं परमिकां प्राप्तमजानन्तो नृयोनयः ।नापश्यन्गच्छमानं हि तं सार्धमृषिपुंगवैः ।आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम् ॥ ४५ ॥

Segmented

गतिम् परमिकाम् प्राप्तम् अजानन्तो नृ-योनयः न अपश्यन् गच्छमानम् हि तम् सार्धम् ऋषि-पुङ्गवैः आचार्यम् योगम् आस्थाय ब्रह्म-लोकम् अरिंदमम्

Analysis

Word Lemma Parse
गतिम् गति pos=n,g=f,c=2,n=s
परमिकाम् परमक pos=a,g=f,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
अजानन्तो अजानत् pos=a,g=m,c=1,n=p
नृ नृ pos=n,comp=y
योनयः योनि pos=n,g=m,c=1,n=p
pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
गच्छमानम् गम् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
सार्धम् सार्धम् pos=i
ऋषि ऋषि pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s