Original

अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः ।महिमानं महाराज योगयुक्तस्य गच्छतः ॥ ४४ ॥

Segmented

अन्ये तु सर्वे न अपश्यन् भारद्वाजस्य धीमतः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
तु तु pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s