Original

वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः ।योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ॥ ४२ ॥

Segmented

वयम् एव तदा अद्राक्ष्म पञ्च मानुष-योनयः योग-युक्तम् महात्मानम् गच्छन्तम् परमाम् गतिम्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
तदा तदा pos=i
अद्राक्ष्म दृश् pos=v,p=1,n=p,l=lun
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
मानुष मानुष pos=a,comp=y
योनयः योनि pos=n,g=m,c=1,n=p
योग योग pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s