Original

निमेषमात्रेण च तज्ज्योतिरन्तरधीयत ।आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् ।ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते ॥ ४१ ॥

Segmented

निमेष-मात्रेण च तत् ज्योतिः अन्तरधीयत आसीत् किलकिला-शब्दः प्रहृष्टानाम् दिवौकसाम् ब्रह्म-लोकम् गते द्रोणे धृष्टद्युम्ने च मोहिते

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
आसीत् अस् pos=v,p=3,n=s,l=lan
किलकिला किलकिला pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
प्रहृष्टानाम् प्रहृष् pos=va,g=m,c=6,n=p,f=part
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
धृष्टद्युम्ने धृष्टद्युम्न pos=n,g=m,c=7,n=s
pos=i
मोहिते मोहय् pos=va,g=m,c=7,n=s,f=part