Original

द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते ।एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः ।समपद्यत चार्काभे भारद्वाजनिशाकरे ॥ ४० ॥

Segmented

द्वौ सूर्यौ इति नो बुद्धिः आसीत् तस्मिन् तथा गते एकाग्रम् इव च आसीत् हि ज्योतिर्भिः पूरितम् नभः समपद्यत च अर्क-आभे भारद्वाज-निशाकरे

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
इति इति pos=i
नो मद् pos=n,g=,c=6,n=p
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तस्मिन् तद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
एकाग्रम् एकाग्र pos=a,g=n,c=1,n=s
इव इव pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
हि हि pos=i
ज्योतिर्भिः ज्योतिस् pos=n,g=n,c=3,n=p
पूरितम् पूरय् pos=va,g=n,c=1,n=s,f=part
नभः नभस् pos=n,g=n,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
pos=i
अर्क अर्क pos=n,comp=y
आभे आभ pos=a,g=m,c=7,n=s
भारद्वाज भारद्वाज pos=n,comp=y
निशाकरे निशाकर pos=n,g=m,c=7,n=s