Original

बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम ।चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ॥ ४ ॥

Segmented

बाण-पात-निकृत्ताः तु योधाः ते कुरु-सत्तम चेष्टन्तो विविधाः चेष्टाः व्यदृश्यन्त महा-आहवे

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
पात पात pos=n,comp=y
निकृत्ताः निकृत् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
योधाः योध pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
चेष्टन्तो चेष्ट् pos=va,g=m,c=1,n=p,f=part
विविधाः विविध pos=a,g=f,c=2,n=p
चेष्टाः चेष्टा pos=n,g=f,c=2,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s