Original

हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् ।द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः ॥ ३८ ॥

Segmented

हाहाकारम् भृशम् चक्रुः अहो धिग् इति च ब्रुवन् द्रोणो ऽपि शस्त्राणि उत्सृज्य परमम् साम्यम् आस्थितः

Analysis

Word Lemma Parse
हाहाकारम् हाहाकार pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
अहो अहो pos=i
धिग् धिक् pos=i
इति इति pos=i
pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
परमम् परम pos=a,g=n,c=2,n=s
साम्यम् साम्य pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part