Original

तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः ।खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ॥ ३६ ॥

Segmented

तस्य तत् छिद्रम् आज्ञाय धृष्टद्युम्नः समुत्थितः खड्गी रथाद् अवप्लुत्य सहसा द्रोणम् अभ्ययात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan