Original

इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च ।उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च ।अभयं सर्वभूतानां प्रददौ योगयुक्तवान् ॥ ३५ ॥

Segmented

इति तत्र महा-राज प्राक्रोशद् द्रौणिम् एव च उत्सृज्य च रणे शस्त्रम् रथोपस्थे निवेश्य च अभयम् सर्व-भूतानाम् प्रददौ योग-युक्तः

Analysis

Word Lemma Parse
इति इति pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्राक्रोशद् प्रक्रुश् pos=v,p=3,n=s,l=lan
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
उत्सृज्य उत्सृज् pos=vi
pos=i
रणे रण pos=n,g=m,c=7,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
निवेश्य निवेशय् pos=vi
pos=i
अभयम् अभय pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
योग योग pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part