Original

संग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः ।पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् ॥ ३४ ॥

Segmented

संग्रामे क्रियताम् यत्नो ब्रवीमि एष पुनः पुनः पाण्डवेभ्यः शिवम् वो ऽस्तु शस्त्रम् अभ्युत्सृजामि अहम्

Analysis

Word Lemma Parse
संग्रामे संग्राम pos=n,g=m,c=7,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
यत्नो यत्न pos=n,g=m,c=1,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
पाण्डवेभ्यः पाण्डव pos=n,g=m,c=4,n=p
शिवम् शिव pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
अभ्युत्सृजामि अभ्युत्सृज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s