Original

एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः ।सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत ।कर्ण कर्ण महेष्वास कृप दुर्योधनेति च ॥ ३३ ॥

Segmented

एवम् उक्तवान् ततस् द्रोणो भीमेन उत्सृज्य तद् धनुः सर्वाणि अस्त्राणि धर्म-आत्मा हातु-कामः ऽभ्यभाषत कर्ण कर्ण महा-इष्वास कृप दुर्योधनैः इति च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
उत्सृज्य उत्सृज् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हातु हातु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
कर्ण कर्ण pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इष्वास इष्वास pos=n,g=m,c=8,n=s
कृप कृप pos=n,g=m,c=8,n=s
दुर्योधनैः दुर्योधन pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i