Original

स चाद्य पतितः शेते पृष्टेनावेदितस्तव ।धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि ॥ ३२ ॥

Segmented

स च अद्य पतितः शेते पृष्टेन आवेदितः ते धर्मराजेन तद् वाक्यम् न अतिशङ्क् अर्हसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अद्य अद्य pos=i
पतितः पत् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
पृष्टेन प्रच्छ् pos=va,g=m,c=3,n=s,f=part
आवेदितः आवेदय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
अतिशङ्क् अतिशङ्क् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat