Original

एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा ।स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ॥ ३१ ॥

Segmented

एकस्य अर्थे बहून् हत्वा पुत्रस्य अधर्म-विद् यथा स्व-कर्म-स्थान् विकर्मन्-स्थः न व्यपत्रपसे कथम्

Analysis

Word Lemma Parse
एकस्य एक pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
बहून् बहु pos=a,g=m,c=2,n=p
हत्वा हन् pos=vi
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
अधर्म अधर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
यथा यथा pos=i
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
विकर्मन् विकर्मन् pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
व्यपत्रपसे व्यपत्रप् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i