Original

श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् ।अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया ॥ ३० ॥

Segmented

श्वपाक-वत् म्लेच्छ-गणान् हत्वा च अन्यान् पृथग्विधान् अज्ञानात् मूढ-वत् ब्रह्मन् पुत्र-दार-धन-ईप्सया

Analysis

Word Lemma Parse
श्वपाक श्वपाक pos=n,comp=y
वत् वत् pos=i
म्लेच्छ म्लेच्छ pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
पृथग्विधान् पृथग्विध pos=a,g=m,c=2,n=p
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
मूढ मुह् pos=va,comp=y,f=part
वत् वत् pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
दार दार pos=n,comp=y
धन धन pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s