Original

भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः ।सादिभिश्च हतैः शूरैः संकीर्णा वसुधाभवत् ॥ ३ ॥

Segmented

भग्न-चक्रैः रथैः च अपि पातितैः च महा-ध्वजैः सादिन् च हतैः शूरैः संकीर्णा वसुधा भवत्

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
चक्रैः चक्र pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
पातितैः पातय् pos=va,g=m,c=3,n=p,f=part
pos=i
महा महत् pos=a,comp=y
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
सादिन् सादिन् pos=n,g=m,c=3,n=p
pos=i
हतैः हन् pos=va,g=m,c=3,n=p,f=part
शूरैः शूर pos=n,g=m,c=3,n=p
संकीर्णा संकृ pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan