Original

अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः ।तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ॥ २९ ॥

Segmented

अहिंसा सर्व-भूतेषु धर्मम् ज्यायस्तरम् विदुः तस्य च ब्राह्मणो मूलम् भवान् च ब्रह्म-वित्तमः

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
ज्यायस्तरम् ज्यायस्तर pos=a,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s