Original

यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः ।स्वकर्मभिरसंतुष्टा न स्म क्षत्रं क्षयं व्रजेत् ॥ २८ ॥

Segmented

यदि नाम न युध्येरञ् शिक्षिता ब्रह्मबन्धवः स्व-कर्मभिः असंतुष्टा न स्म क्षत्रम् क्षयम् व्रजेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
नाम नाम pos=i
pos=i
युध्येरञ् युध् pos=v,p=3,n=p,l=vidhilin
शिक्षिता शिक्षय् pos=va,g=m,c=1,n=p,f=part
ब्रह्मबन्धवः ब्रह्मबन्धु pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
असंतुष्टा असंतुष्ट pos=a,g=m,c=1,n=p
pos=i
स्म स्म pos=i
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin