Original

ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् ।शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् ॥ २७ ॥

Segmented

ततो भीमो दृढ-क्रोधः द्रोणस्य आश्लिष्य तम् रथम् शनकैः इव राज-इन्द्र द्रोणम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
आश्लिष्य आश्लिष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
शनकैः शनकैस् pos=i
इव इव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan