Original

तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः ।मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् ॥ २६ ॥

Segmented

तस्य द्रोणो धनुः छित्त्वा विद्ध्वा च एनम् शिलीमुखैः मर्माणि अभ्यहनत् भूयः स व्यथाम् परमाम् अगात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
विद्ध्वा व्यध् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
भूयः भूयस् pos=i
तद् pos=n,g=m,c=1,n=s
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
अगात् गा pos=v,p=3,n=s,l=lun