Original

स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि ।रक्षिष्यमाणान्संग्रामे द्रोणं व्यधमदच्युतः ॥ २४ ॥

Segmented

स वसातीञ् शिबि च एव बाह्लीकान् कौरवान् अपि रक्षिष्यमाणान् संग्रामे द्रोणम् व्यधमद् अच्युतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वसातीञ् वसाति pos=n,g=m,c=2,n=p
शिबि शिबि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
बाह्लीकान् वाह्लीक pos=n,g=m,c=2,n=p
कौरवान् कौरव pos=n,g=m,c=2,n=p
अपि अपि pos=i
रक्षिष्यमाणान् रक्ष् pos=va,g=m,c=2,n=p,f=part
संग्रामे संग्राम pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=a,g=m,c=1,n=s