Original

स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे ।निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ॥ २३ ॥

Segmented

स महा-अस्त्रैः महा-राज द्रोणम् आच्छादयद् रणे निहत्य सर्वाणि अस्त्राणि भारद्वाजस्य पार्षतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आच्छादयद् आच्छादय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
निहत्य निहन् pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s