Original

तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ ।उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः ॥ २२ ॥

Segmented

तौ न्यवारयताम् श्रेष्ठौ संरब्धौ रण-शोभिनः उदीरयेताम् ब्राह्माणि दिव्यानि अस्त्राणि अनेकशस्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
न्यवारयताम् निवारय् pos=v,p=3,n=d,l=lan
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=1,n=d
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
रण रण pos=n,comp=y
शोभिनः शोभिन् pos=a,g=m,c=1,n=d
उदीरयेताम् उदीरय् pos=v,p=3,n=d,l=vidhilin
ब्राह्माणि ब्राह्म pos=a,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i