Original

संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे ।विवारयिषुराचार्यं शरवर्षैरवाकिरत् ॥ २१ ॥

Segmented

संरब्धः च शरान् अस्यन् द्रोणम् दुर्वारणम् रणे विवारयिषुः आचार्यम् शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
pos=i
शरान् शर pos=n,g=m,c=2,n=p
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दुर्वारणम् दुर्वारण pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
विवारयिषुः विवारयिषु pos=a,g=m,c=1,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan