Original

स तथोक्तो महाबाहुः सर्वभारसहं नवम् ।अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् ॥ २० ॥

Segmented

स तथा उक्तवान् महा-बाहुः सर्व-भार-सहम् नवम् अभिपत्य आददे क्षिप्रम् आयुध-प्रवरम् दृढम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भार भार pos=n,comp=y
सहम् सह pos=a,g=n,c=2,n=s
नवम् नव pos=a,g=n,c=2,n=s
अभिपत्य अभिपत् pos=vi
आददे आदा pos=v,p=3,n=s,l=lit
क्षिप्रम् क्षिप्रम् pos=i
आयुध आयुध pos=n,comp=y
प्रवरम् प्रवर pos=a,g=n,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s