Original

सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः ।क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः ॥ १६ ॥

Segmented

सो ऽतिष्ठद् आहवे यत्तो विधूम इव पावकः क्षत्रियाणाम् अभावाय ब्राह्मम् आत्मानम् आस्थितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिष्ठद् स्था pos=v,p=3,n=s,l=lan
आहवे आहव pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
अभावाय अभाव pos=n,g=m,c=4,n=s
ब्राह्मम् ब्राह्म pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part