Original

हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः ।दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः ॥ १५ ॥

Segmented

हत्वा विंशति-साहस्रान् क्षत्रियान् अरि-मर्दनः दश अयुता तीक्ष्ण-अग्रैः अवधीद् विशिखैः शितैः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
विंशति विंशति pos=n,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
अयुता अयुत pos=n,g=n,c=2,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
अवधीद् वध् pos=v,p=3,n=s,l=lun
विशिखैः विशिख pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part