Original

हतौजा इव चाप्यासीद्भारद्वाजो महारथः ।ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति ।सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ॥ १३ ॥

Segmented

हत-ओजाः इव च अपि आसीत् भारद्वाजो महा-रथः ऋषीणाम् ब्रह्म-वादानाम् स्वर्गस्य गमनम् प्रति सु युद्धेन ततः प्राणान् उत्स्रष्टुम् उपचक्रमे

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
ओजाः ओजस् pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
अपि अपि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादानाम् वाद pos=n,g=m,c=6,n=p
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
ततः ततस् pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
उत्स्रष्टुम् उत्सृज् pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit