Original

संजय उवाच ।तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे ।क्रोधमाहारयत्तीव्रं पदाहत इवोरगः ॥ १२५ ॥

Segmented

संजय उवाच तत् श्रुत्वा द्रोणपुत्रः तु निधनम् पितुः आहवे क्रोधम् आहारयत् तीव्रम् पद-आहतः इव उरगः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
आहवे आहव pos=n,g=m,c=7,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
पद पद pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s