Original

सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः ।वयं चापि निरुत्साहा हते पितरि तेऽनघ ॥ १२४ ॥

Segmented

सैनिकाः च ततः सर्वे प्राद्रवन्त भय-अर्दिताः वयम् च अपि निरुत्साहा हते पितरि ते ऽनघ

Analysis

Word Lemma Parse
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
pos=i
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
pos=i
अपि अपि pos=i
निरुत्साहा निरुत्साह pos=a,g=m,c=1,n=p
हते हन् pos=va,g=m,c=7,n=s,f=part
पितरि पितृ pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s