Original

उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः ।जीवन्तमानयाचार्यं मा वधीरिति धर्मवित् ॥ १२२ ॥

Segmented

उद्यम्य बाहू त्वरितो ब्रुवाणः च पुनः पुनः जीवन्तम् आनय आचार्यम् मा वधीः इति धर्म-विद्

Analysis

Word Lemma Parse
उद्यम्य उद्यम् pos=vi
बाहू बाहु pos=n,g=m,c=2,n=d
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
आनय आनी pos=v,p=2,n=s,l=lot
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
मा मा pos=i
वधीः वध् pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s