Original

न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् ।तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् ॥ १२१ ॥

Segmented

न हन्तव्यो न हन्तव्य इति ते सर्वतो ऽब्रुवन् तथा एव च अर्जुनः वाहाद् अवरुह्य एनम् आद्रवत्

Analysis

Word Lemma Parse
pos=i
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
हन्तव्य हन् pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वतो सर्वतस् pos=i
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तथा तथा pos=i
एव एव pos=i
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
वाहाद् वाह pos=n,g=m,c=5,n=s
अवरुह्य अवरुह् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
आद्रवत् आद्रु pos=v,p=3,n=s,l=lan