Original

जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष ।रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ॥ १२ ॥

Segmented

जज्वलुः च एव शस्त्राणि भारद्वाजस्य मारिष रथाः स्वनन्ति च अत्यर्थम् हयाः च अश्रूणि अवासृजन्

Analysis

Word Lemma Parse
जज्वलुः ज्वल् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
रथाः रथ pos=n,g=m,c=1,n=p
स्वनन्ति स्वन् pos=v,p=3,n=p,l=lat
pos=i
अत्यर्थम् अत्यर्थम् pos=i
हयाः हय pos=n,g=m,c=1,n=p
pos=i
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
अवासृजन् अवसृज् pos=v,p=3,n=p,l=lan