Original

तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः ।दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् ॥ ११९ ॥

Segmented

तम् दृष्ट्वा विहितम् मृत्युम् लोक-तत्त्व-विचक्षणः दिव्यानि अस्त्राणि अथ उत्सृज्य रणे प्राय उपाविशत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अथ अथ pos=i
उत्सृज्य उत्सृज् pos=vi
रणे रण pos=n,g=m,c=7,n=s
प्राय प्रायस् pos=i
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan