Original

तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् ।पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् ॥ ११८ ॥

Segmented

तम् दृष्ट्वा परम-उद्विग्नम् शोक-उपहत-चेतसम् पाञ्चाल-राजस्य सुतः क्रूर-कर्मा समाद्रवत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
परम परम pos=a,comp=y
उद्विग्नम् उद्विज् pos=va,g=m,c=2,n=s,f=part
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
क्रूर क्रूर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
समाद्रवत् समाद्रु pos=v,p=3,n=s,l=lan