Original

उपसृत्य तदा द्रोणमुच्चैरिदमभाषत ।यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि ।पुत्रस्ते दयितो नित्यं सोऽश्वत्थामा निपातितः ॥ ११६ ॥

Segmented

उपसृत्य तदा द्रोणम् उच्चैः इदम् अभाषत यस्य अर्थे शस्त्रम् आधत्से यम् अवेक्ष्य च जीवसि पुत्रः ते दयितो नित्यम् सो ऽश्वत्थामा निपातितः

Analysis

Word Lemma Parse
उपसृत्य उपसृ pos=vi
तदा तदा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
उच्चैः उच्चैस् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
यस्य यद् pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
आधत्से आधा pos=v,p=2,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i
जीवसि जीव् pos=v,p=2,n=s,l=lat
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दयितो दयित pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part