Original

तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः ।अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत ।भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः ॥ ११५ ॥

Segmented

तद्-अतथ्य-भये मग्नो जये सक्तो युधिष्ठिरः अश्वत्थामानम् आह इदम् हतः कुञ्जर इति उत भीमेन गिरि-वर्ष्मानम् मालवस्य इन्द्रवर्मनः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अतथ्य अतथ्य pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
जये जय pos=n,g=m,c=7,n=s
सक्तो सञ्ज् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
कुञ्जर कुञ्जर pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
गिरि गिरि pos=n,comp=y
वर्ष्मानम् वर्ष्मन् pos=n,g=m,c=2,n=s
मालवस्य मालव pos=n,g=m,c=6,n=s
इन्द्रवर्मनः इन्द्रवर्मन् pos=n,g=m,c=6,n=s