Original

स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत ।हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः ॥ ११४ ॥

Segmented

स शङ्कमानः तत् मिथ्या धर्मराजम् अपृच्छत हतम् वा अपि अहतम् वा आजौ त्वाम् पिता पुत्र-वत्सलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शङ्कमानः शङ्क् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
मिथ्या मिथ्या pos=i
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan
हतम् हन् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
अपि अपि pos=i
अहतम् अहत pos=a,g=m,c=2,n=s
वा वा pos=i
आजौ आजि pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s