Original

भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव ।अश्वत्थामा हत इति तच्चाबुध्यत ते पिता ॥ ११३ ॥

Segmented

भीमसेनः तु स व्रीडम् अब्रवीत् पितरम् तव अश्वत्थामा हत इति तत् च अबुध्यत ते पिता

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
व्रीडम् व्रीडा pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पितरम् पितृ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
हत हन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अबुध्यत बुध् pos=v,p=3,n=s,l=lan
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s