Original

ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः ।यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥ ११० ॥

Segmented

ते यूयम् धर्मम् उत्सृज्य जयम् रक्षत पाण्डवाः यथा वः संयुगे सर्वान् न हन्याद् रुक्मवाहनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
जयम् जय pos=n,g=m,c=2,n=s
रक्षत रक्ष् pos=v,p=2,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=8,n=p
यथा यथा pos=i
वः त्वद् pos=n,g=,c=2,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
रुक्मवाहनः रुक्मवाहन pos=n,g=m,c=1,n=s