Original

नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः ।अपि वृत्रहणा संख्ये रथयूथपयूथपः ॥ १०९ ॥

Segmented

न एष जातु परैः शक्यो जेतुम् शस्त्रभृताम् वरः अपि वृत्रहणा संख्ये रथ-यूथप-यूथपः

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
जातु जातु pos=i
परैः पर pos=n,g=m,c=3,n=p
शक्यो शक्य pos=a,g=m,c=1,n=s
जेतुम् जि pos=vi
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अपि अपि pos=i
वृत्रहणा वृत्रहन् pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
रथ रथ pos=n,comp=y
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s