Original

तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः ।जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् ॥ १०८ ॥

Segmented

तान् दृष्ट्वा पीडितान् बाणैः द्रोणेन मधुसूदनः जय-एषी पाण्डु-पुत्राणाम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पीडितान् पीडय् pos=va,g=m,c=2,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
जय जय pos=n,comp=y
एषी एषिन् pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan