Original

ते दह्यमाना द्रोणेन सूर्येणेव विराजता ।दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः ॥ १०७ ॥

Segmented

ते दह्यमाना द्रोणेन सूर्येण इव विराजता दग्ध-वीर्याः निरुत्साहा बभूवुः गत-चेतसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
सूर्येण सूर्य pos=n,g=m,c=3,n=s
इव इव pos=i
विराजता विराज् pos=va,g=m,c=3,n=s,f=part
दग्ध दह् pos=va,comp=y,f=part
वीर्याः वीर्य pos=n,g=m,c=1,n=p
निरुत्साहा निरुत्साह pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p